A 994-7 (Bauddhatantra)
Manuscript culture infobox
Filmed in: A 994/7
Title: [Bauddhatantra]
Dimensions: 33 x 4 cm x 17 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 1/1697
Remarks: the accession no. has the addition 11/7
Reel No. A 994-7
Inventory No. 6907
Title: [Bauddhatantra]
Subject: Bhauddha, Tantra
Language: Sanskrit
Manuscript Details
Script: Newari
Material: palm-leaf
State: incomplete
Size: 33.0 x 4.0 cm
Binding Hole: 1, left of the centre
Folios: 17
Lines per Folio: 5
Foliation: letters in the left margin of the verso
Date of Copying:
Place of Deposit: NAK
Accession No.: 1-1697
Manuscript Features
The manuscript looks old, about 11th-12th century.
Extent folios are 2-10, 21-27 and one without foliation. They have been filmed in the following order: 21, 22, 10, 9, 8, 7, 6, 5, 4, 23, 24, 26, 2, 3,?, 25, (2)7
Excerpts
Beginning
vīryabalaṃ mayuvegā(!) | smṛtibalaṃ surābhakṣī | samādhibalaṃ śyāmādevī | prajñābalaṃ subhadrā | smṛtidharmapravicayavīryaprītiprasrabdhisamādhy⟪i⟫ upekṣākhyāni saptabodhyaṃgāni | bodhir atra darśanamātras tatvābhisaṃbodhāt tasyāgāni(!) | asya ca darśanam mārggasya dharmapravicayaḥ śarīraṃ śeṣaparicchadaḥ || tathā hi dharme susmṛter upasthānād dharmapravicayaṃ satyadarśanātmakam adhigacchati | tañ ca vīryeṇa niḥśeṣayāt | tanniryāṇe ca prītiṃ labhate prasrabdhyā ca samādhau sthitau na saṃkliṣyate tayā kleśabījātmakasya dauṣṭhulyasyāpanayanāt | /// (fol. 21r1-4)
sugṛhītabodhicittas triratnaikaśaraṇaḥ śrāddhaḥ samprāptasakalābhiseko guruvaracaraṇāticirasevyasaṃprāptānujño guruherukayor abh(i)nnabhaktir mmatimān mantrī prātar utthāya svahṛdi varṇṇāgrapariṇate mṛgāṅkamaṇḍale [[mārttaṇḍamaṇḍale]] vya(?) mahānīlamaṇinibhaṃ trivimokṣamukhasvabhāvaṃ dedīpyamānaṃ hūṃkāraṃ vibhāvyavadanādisaucaṃ vidadhyāt | (fol. 2r1-3)
«Sub-Colophons»
|| || samāpto yam utpattikramayogaḥ || || (fol. ?v1)
End
vāmapādasyottaragulphapārṣṇidakṣiṇagulpheṣu sthitā .... dvārapālyo dakṣiṇapādasyāgradakṣiṇagulphapārṣṇivāmagulpheṣu sthitāḥ koṇavāsinyo yoginya iti | evam a(dhyātma)m ādhārādheyamaṇḍalaṃ bhāvayet +++ (fol. 27v4-5)
Microfilm Details
Reel No. A 994/7
Date of Filming: 22-04-1985
Exposures:
Used Copy: Kathmandu
Type of Film: positive
Catalogued by AM
Date: 07-01-2011